Yogapūrṇaṁ Tapomūrtim

Gurjarī Toḍī Rāga

Gurumayi composed the melody for this namasankirtana.

योगपूर्णं तपोमूर्तिं प्रेमपूर्णं सुदर्शनम्।
नित्यानन्दं नमाम्यहं मुक्तानन्दं नमाम्यहम्।
ज्ञानपूर्णं कृपामूर्तिं शक्तिपूर्णं सदाशिवम्।
नित्यानन्दं नमाम्यहं मुक्तानन्दं नमाम्यहम्॥

yogapūrṇaṁ tapomūrtiṁ premapūrṇaṁ sudarśanam ǀ
nityānandaṁ namāmyahaṁ muktānandaṁ namāmyaham ǀ
jñānapūrṇaṁ kṛpāmūrtiṁ śaktipūrṇaṁ sadāśivam ǀ
nityānandaṁ namāmyahaṁ muktānandaṁ namāmyaham ǀǀ

Perfect in yoga, the embodiment of austerity,
full of love, auspicious in beauty –
to that Nityananda I bow; to that Muktananda I bow.
Perfect in knowledge, the embodiment of grace,
full of shakti, the eternally auspicious one –
to that Nityananda I bow; to that Muktananda I bow.